Declension table of ?daṇḍapātinDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | daṇḍapātī | daṇḍapātinau | daṇḍapātinaḥ |
Vocative | daṇḍapātin | daṇḍapātinau | daṇḍapātinaḥ |
Accusative | daṇḍapātinam | daṇḍapātinau | daṇḍapātinaḥ |
Instrumental | daṇḍapātinā | daṇḍapātibhyām | daṇḍapātibhiḥ |
Dative | daṇḍapātine | daṇḍapātibhyām | daṇḍapātibhyaḥ |
Ablative | daṇḍapātinaḥ | daṇḍapātibhyām | daṇḍapātibhyaḥ |
Genitive | daṇḍapātinaḥ | daṇḍapātinoḥ | daṇḍapātinām |
Locative | daṇḍapātini | daṇḍapātinoḥ | daṇḍapātiṣu |