Declension table of ?daṇḍanāyakapuruṣa

Deva

MasculineSingularDualPlural
Nominativedaṇḍanāyakapuruṣaḥ daṇḍanāyakapuruṣau daṇḍanāyakapuruṣāḥ
Vocativedaṇḍanāyakapuruṣa daṇḍanāyakapuruṣau daṇḍanāyakapuruṣāḥ
Accusativedaṇḍanāyakapuruṣam daṇḍanāyakapuruṣau daṇḍanāyakapuruṣān
Instrumentaldaṇḍanāyakapuruṣeṇa daṇḍanāyakapuruṣābhyām daṇḍanāyakapuruṣaiḥ daṇḍanāyakapuruṣebhiḥ
Dativedaṇḍanāyakapuruṣāya daṇḍanāyakapuruṣābhyām daṇḍanāyakapuruṣebhyaḥ
Ablativedaṇḍanāyakapuruṣāt daṇḍanāyakapuruṣābhyām daṇḍanāyakapuruṣebhyaḥ
Genitivedaṇḍanāyakapuruṣasya daṇḍanāyakapuruṣayoḥ daṇḍanāyakapuruṣāṇām
Locativedaṇḍanāyakapuruṣe daṇḍanāyakapuruṣayoḥ daṇḍanāyakapuruṣeṣu

Compound daṇḍanāyakapuruṣa -

Adverb -daṇḍanāyakapuruṣam -daṇḍanāyakapuruṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria