Declension table of ?daṇḍanāyakapuruṣaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | daṇḍanāyakapuruṣaḥ | daṇḍanāyakapuruṣau | daṇḍanāyakapuruṣāḥ |
Vocative | daṇḍanāyakapuruṣa | daṇḍanāyakapuruṣau | daṇḍanāyakapuruṣāḥ |
Accusative | daṇḍanāyakapuruṣam | daṇḍanāyakapuruṣau | daṇḍanāyakapuruṣān |
Instrumental | daṇḍanāyakapuruṣeṇa | daṇḍanāyakapuruṣābhyām | daṇḍanāyakapuruṣaiḥ daṇḍanāyakapuruṣebhiḥ |
Dative | daṇḍanāyakapuruṣāya | daṇḍanāyakapuruṣābhyām | daṇḍanāyakapuruṣebhyaḥ |
Ablative | daṇḍanāyakapuruṣāt | daṇḍanāyakapuruṣābhyām | daṇḍanāyakapuruṣebhyaḥ |
Genitive | daṇḍanāyakapuruṣasya | daṇḍanāyakapuruṣayoḥ | daṇḍanāyakapuruṣāṇām |
Locative | daṇḍanāyakapuruṣe | daṇḍanāyakapuruṣayoḥ | daṇḍanāyakapuruṣeṣu |