Declension table of ?dṛptātmanDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dṛptātmā | dṛptātmānau | dṛptātmānaḥ |
Vocative | dṛptātman | dṛptātmānau | dṛptātmānaḥ |
Accusative | dṛptātmānam | dṛptātmānau | dṛptātmanaḥ |
Instrumental | dṛptātmanā | dṛptātmabhyām | dṛptātmabhiḥ |
Dative | dṛptātmane | dṛptātmabhyām | dṛptātmabhyaḥ |
Ablative | dṛptātmanaḥ | dṛptātmabhyām | dṛptātmabhyaḥ |
Genitive | dṛptātmanaḥ | dṛptātmanoḥ | dṛptātmanām |
Locative | dṛptātmani | dṛptātmanoḥ | dṛptātmasu |