Declension table of ?cūḍārhaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | cūḍārhaḥ | cūḍārhau | cūḍārhāḥ |
Vocative | cūḍārha | cūḍārhau | cūḍārhāḥ |
Accusative | cūḍārham | cūḍārhau | cūḍārhān |
Instrumental | cūḍārheṇa | cūḍārhābhyām | cūḍārhaiḥ cūḍārhebhiḥ |
Dative | cūḍārhāya | cūḍārhābhyām | cūḍārhebhyaḥ |
Ablative | cūḍārhāt | cūḍārhābhyām | cūḍārhebhyaḥ |
Genitive | cūḍārhasya | cūḍārhayoḥ | cūḍārhāṇām |
Locative | cūḍārhe | cūḍārhayoḥ | cūḍārheṣu |