Declension table of ?cūḍārakaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | cūḍārakaḥ | cūḍārakau | cūḍārakāḥ |
Vocative | cūḍāraka | cūḍārakau | cūḍārakāḥ |
Accusative | cūḍārakam | cūḍārakau | cūḍārakān |
Instrumental | cūḍārakeṇa | cūḍārakābhyām | cūḍārakaiḥ cūḍārakebhiḥ |
Dative | cūḍārakāya | cūḍārakābhyām | cūḍārakebhyaḥ |
Ablative | cūḍārakāt | cūḍārakābhyām | cūḍārakebhyaḥ |
Genitive | cūḍārakasya | cūḍārakayoḥ | cūḍārakāṇām |
Locative | cūḍārake | cūḍārakayoḥ | cūḍārakeṣu |