Declension table of ?cūḍādantaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | cūḍādantaḥ | cūḍādantau | cūḍādantāḥ |
Vocative | cūḍādanta | cūḍādantau | cūḍādantāḥ |
Accusative | cūḍādantam | cūḍādantau | cūḍādantān |
Instrumental | cūḍādantena | cūḍādantābhyām | cūḍādantaiḥ cūḍādantebhiḥ |
Dative | cūḍādantāya | cūḍādantābhyām | cūḍādantebhyaḥ |
Ablative | cūḍādantāt | cūḍādantābhyām | cūḍādantebhyaḥ |
Genitive | cūḍādantasya | cūḍādantayoḥ | cūḍādantānām |
Locative | cūḍādante | cūḍādantayoḥ | cūḍādanteṣu |