Declension table of ?cullākṣaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | cullākṣaḥ | cullākṣau | cullākṣāḥ |
Vocative | cullākṣa | cullākṣau | cullākṣāḥ |
Accusative | cullākṣam | cullākṣau | cullākṣān |
Instrumental | cullākṣeṇa | cullākṣābhyām | cullākṣaiḥ cullākṣebhiḥ |
Dative | cullākṣāya | cullākṣābhyām | cullākṣebhyaḥ |
Ablative | cullākṣāt | cullākṣābhyām | cullākṣebhyaḥ |
Genitive | cullākṣasya | cullākṣayoḥ | cullākṣāṇām |
Locative | cullākṣe | cullākṣayoḥ | cullākṣeṣu |