Declension table of ?corikāvivāhaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | corikāvivāhaḥ | corikāvivāhau | corikāvivāhāḥ |
Vocative | corikāvivāha | corikāvivāhau | corikāvivāhāḥ |
Accusative | corikāvivāham | corikāvivāhau | corikāvivāhān |
Instrumental | corikāvivāheṇa | corikāvivāhābhyām | corikāvivāhaiḥ corikāvivāhebhiḥ |
Dative | corikāvivāhāya | corikāvivāhābhyām | corikāvivāhebhyaḥ |
Ablative | corikāvivāhāt | corikāvivāhābhyām | corikāvivāhebhyaḥ |
Genitive | corikāvivāhasya | corikāvivāhayoḥ | corikāvivāhāṇām |
Locative | corikāvivāhe | corikāvivāhayoḥ | corikāvivāheṣu |