Declension table of ?chandomadaśarātraDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | chandomadaśarātraḥ | chandomadaśarātrau | chandomadaśarātrāḥ |
Vocative | chandomadaśarātra | chandomadaśarātrau | chandomadaśarātrāḥ |
Accusative | chandomadaśarātram | chandomadaśarātrau | chandomadaśarātrān |
Instrumental | chandomadaśarātreṇa | chandomadaśarātrābhyām | chandomadaśarātraiḥ chandomadaśarātrebhiḥ |
Dative | chandomadaśarātrāya | chandomadaśarātrābhyām | chandomadaśarātrebhyaḥ |
Ablative | chandomadaśarātrāt | chandomadaśarātrābhyām | chandomadaśarātrebhyaḥ |
Genitive | chandomadaśarātrasya | chandomadaśarātrayoḥ | chandomadaśarātrāṇām |
Locative | chandomadaśarātre | chandomadaśarātrayoḥ | chandomadaśarātreṣu |