Declension table of ?chandaḥsaṅgrahaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | chandaḥsaṅgrahaḥ | chandaḥsaṅgrahau | chandaḥsaṅgrahāḥ |
Vocative | chandaḥsaṅgraha | chandaḥsaṅgrahau | chandaḥsaṅgrahāḥ |
Accusative | chandaḥsaṅgraham | chandaḥsaṅgrahau | chandaḥsaṅgrahān |
Instrumental | chandaḥsaṅgraheṇa | chandaḥsaṅgrahābhyām | chandaḥsaṅgrahaiḥ chandaḥsaṅgrahebhiḥ |
Dative | chandaḥsaṅgrahāya | chandaḥsaṅgrahābhyām | chandaḥsaṅgrahebhyaḥ |
Ablative | chandaḥsaṅgrahāt | chandaḥsaṅgrahābhyām | chandaḥsaṅgrahebhyaḥ |
Genitive | chandaḥsaṅgrahasya | chandaḥsaṅgrahayoḥ | chandaḥsaṅgrahāṇām |
Locative | chandaḥsaṅgrahe | chandaḥsaṅgrahayoḥ | chandaḥsaṅgraheṣu |