Declension table of ?chāyāvyavahāraDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | chāyāvyavahāraḥ | chāyāvyavahārau | chāyāvyavahārāḥ |
Vocative | chāyāvyavahāra | chāyāvyavahārau | chāyāvyavahārāḥ |
Accusative | chāyāvyavahāram | chāyāvyavahārau | chāyāvyavahārān |
Instrumental | chāyāvyavahāreṇa | chāyāvyavahārābhyām | chāyāvyavahāraiḥ chāyāvyavahārebhiḥ |
Dative | chāyāvyavahārāya | chāyāvyavahārābhyām | chāyāvyavahārebhyaḥ |
Ablative | chāyāvyavahārāt | chāyāvyavahārābhyām | chāyāvyavahārebhyaḥ |
Genitive | chāyāvyavahārasya | chāyāvyavahārayoḥ | chāyāvyavahārāṇām |
Locative | chāyāvyavahāre | chāyāvyavahārayoḥ | chāyāvyavahāreṣu |