Declension table of ?chāganāśanaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | chāganāśanaḥ | chāganāśanau | chāganāśanāḥ |
Vocative | chāganāśana | chāganāśanau | chāganāśanāḥ |
Accusative | chāganāśanam | chāganāśanau | chāganāśanān |
Instrumental | chāganāśanena | chāganāśanābhyām | chāganāśanaiḥ chāganāśanebhiḥ |
Dative | chāganāśanāya | chāganāśanābhyām | chāganāśanebhyaḥ |
Ablative | chāganāśanāt | chāganāśanābhyām | chāganāśanebhyaḥ |
Genitive | chāganāśanasya | chāganāśanayoḥ | chāganāśanānām |
Locative | chāganāśane | chāganāśanayoḥ | chāganāśaneṣu |