Declension table of ?caturdhārinDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | caturdhārī | caturdhāriṇau | caturdhāriṇaḥ |
Vocative | caturdhārin | caturdhāriṇau | caturdhāriṇaḥ |
Accusative | caturdhāriṇam | caturdhāriṇau | caturdhāriṇaḥ |
Instrumental | caturdhāriṇā | caturdhāribhyām | caturdhāribhiḥ |
Dative | caturdhāriṇe | caturdhāribhyām | caturdhāribhyaḥ |
Ablative | caturdhāriṇaḥ | caturdhāribhyām | caturdhāribhyaḥ |
Genitive | caturdhāriṇaḥ | caturdhāriṇoḥ | caturdhāriṇām |
Locative | caturdhāriṇi | caturdhāriṇoḥ | caturdhāriṣu |