Declension table of ?catuṣpakṣaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | catuṣpakṣaḥ | catuṣpakṣau | catuṣpakṣāḥ |
Vocative | catuṣpakṣa | catuṣpakṣau | catuṣpakṣāḥ |
Accusative | catuṣpakṣam | catuṣpakṣau | catuṣpakṣān |
Instrumental | catuṣpakṣeṇa | catuṣpakṣābhyām | catuṣpakṣaiḥ catuṣpakṣebhiḥ |
Dative | catuṣpakṣāya | catuṣpakṣābhyām | catuṣpakṣebhyaḥ |
Ablative | catuṣpakṣāt | catuṣpakṣābhyām | catuṣpakṣebhyaḥ |
Genitive | catuṣpakṣasya | catuṣpakṣayoḥ | catuṣpakṣāṇām |
Locative | catuṣpakṣe | catuṣpakṣayoḥ | catuṣpakṣeṣu |