Declension table of ?catuṣkhaṇḍaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | catuṣkhaṇḍaḥ | catuṣkhaṇḍau | catuṣkhaṇḍāḥ |
Vocative | catuṣkhaṇḍa | catuṣkhaṇḍau | catuṣkhaṇḍāḥ |
Accusative | catuṣkhaṇḍam | catuṣkhaṇḍau | catuṣkhaṇḍān |
Instrumental | catuṣkhaṇḍena | catuṣkhaṇḍābhyām | catuṣkhaṇḍaiḥ catuṣkhaṇḍebhiḥ |
Dative | catuṣkhaṇḍāya | catuṣkhaṇḍābhyām | catuṣkhaṇḍebhyaḥ |
Ablative | catuṣkhaṇḍāt | catuṣkhaṇḍābhyām | catuṣkhaṇḍebhyaḥ |
Genitive | catuṣkhaṇḍasya | catuṣkhaṇḍayoḥ | catuṣkhaṇḍānām |
Locative | catuṣkhaṇḍe | catuṣkhaṇḍayoḥ | catuṣkhaṇḍeṣu |