Declension table of ?candracūḍāmaṇiDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | candracūḍāmaṇiḥ | candracūḍāmaṇī | candracūḍāmaṇayaḥ |
Vocative | candracūḍāmaṇe | candracūḍāmaṇī | candracūḍāmaṇayaḥ |
Accusative | candracūḍāmaṇim | candracūḍāmaṇī | candracūḍāmaṇīn |
Instrumental | candracūḍāmaṇinā | candracūḍāmaṇibhyām | candracūḍāmaṇibhiḥ |
Dative | candracūḍāmaṇaye | candracūḍāmaṇibhyām | candracūḍāmaṇibhyaḥ |
Ablative | candracūḍāmaṇeḥ | candracūḍāmaṇibhyām | candracūḍāmaṇibhyaḥ |
Genitive | candracūḍāmaṇeḥ | candracūḍāmaṇyoḥ | candracūḍāmaṇīnām |
Locative | candracūḍāmaṇau | candracūḍāmaṇyoḥ | candracūḍāmaṇiṣu |