Declension table of ?cakrāvartaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | cakrāvartaḥ | cakrāvartau | cakrāvartāḥ |
Vocative | cakrāvarta | cakrāvartau | cakrāvartāḥ |
Accusative | cakrāvartam | cakrāvartau | cakrāvartān |
Instrumental | cakrāvartena | cakrāvartābhyām | cakrāvartaiḥ cakrāvartebhiḥ |
Dative | cakrāvartāya | cakrāvartābhyām | cakrāvartebhyaḥ |
Ablative | cakrāvartāt | cakrāvartābhyām | cakrāvartebhyaḥ |
Genitive | cakrāvartasya | cakrāvartayoḥ | cakrāvartānām |
Locative | cakrāvarte | cakrāvartayoḥ | cakrāvarteṣu |