Declension table of ?cakrāṭaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | cakrāṭaḥ | cakrāṭau | cakrāṭāḥ |
Vocative | cakrāṭa | cakrāṭau | cakrāṭāḥ |
Accusative | cakrāṭam | cakrāṭau | cakrāṭān |
Instrumental | cakrāṭena | cakrāṭābhyām | cakrāṭaiḥ cakrāṭebhiḥ |
Dative | cakrāṭāya | cakrāṭābhyām | cakrāṭebhyaḥ |
Ablative | cakrāṭāt | cakrāṭābhyām | cakrāṭebhyaḥ |
Genitive | cakrāṭasya | cakrāṭayoḥ | cakrāṭānām |
Locative | cakrāṭe | cakrāṭayoḥ | cakrāṭeṣu |