Declension table of ?cakāsita

Deva

MasculineSingularDualPlural
Nominativecakāsitaḥ cakāsitau cakāsitāḥ
Vocativecakāsita cakāsitau cakāsitāḥ
Accusativecakāsitam cakāsitau cakāsitān
Instrumentalcakāsitena cakāsitābhyām cakāsitaiḥ cakāsitebhiḥ
Dativecakāsitāya cakāsitābhyām cakāsitebhyaḥ
Ablativecakāsitāt cakāsitābhyām cakāsitebhyaḥ
Genitivecakāsitasya cakāsitayoḥ cakāsitānām
Locativecakāsite cakāsitayoḥ cakāsiteṣu

Compound cakāsita -

Adverb -cakāsitam -cakāsitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria