Declension table of ?cārekṣaṇaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | cārekṣaṇaḥ | cārekṣaṇau | cārekṣaṇāḥ |
Vocative | cārekṣaṇa | cārekṣaṇau | cārekṣaṇāḥ |
Accusative | cārekṣaṇam | cārekṣaṇau | cārekṣaṇān |
Instrumental | cārekṣaṇena | cārekṣaṇābhyām | cārekṣaṇaiḥ cārekṣaṇebhiḥ |
Dative | cārekṣaṇāya | cārekṣaṇābhyām | cārekṣaṇebhyaḥ |
Ablative | cārekṣaṇāt | cārekṣaṇābhyām | cārekṣaṇebhyaḥ |
Genitive | cārekṣaṇasya | cārekṣaṇayoḥ | cārekṣaṇānām |
Locative | cārekṣaṇe | cārekṣaṇayoḥ | cārekṣaṇeṣu |