Declension table of ?cāmarapuṣpakaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | cāmarapuṣpakaḥ | cāmarapuṣpakau | cāmarapuṣpakāḥ |
Vocative | cāmarapuṣpaka | cāmarapuṣpakau | cāmarapuṣpakāḥ |
Accusative | cāmarapuṣpakam | cāmarapuṣpakau | cāmarapuṣpakān |
Instrumental | cāmarapuṣpakeṇa | cāmarapuṣpakābhyām | cāmarapuṣpakaiḥ cāmarapuṣpakebhiḥ |
Dative | cāmarapuṣpakāya | cāmarapuṣpakābhyām | cāmarapuṣpakebhyaḥ |
Ablative | cāmarapuṣpakāt | cāmarapuṣpakābhyām | cāmarapuṣpakebhyaḥ |
Genitive | cāmarapuṣpakasya | cāmarapuṣpakayoḥ | cāmarapuṣpakāṇām |
Locative | cāmarapuṣpake | cāmarapuṣpakayoḥ | cāmarapuṣpakeṣu |