Declension table of ?cāṇḍāliDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | cāṇḍāliḥ | cāṇḍālī | cāṇḍālayaḥ |
Vocative | cāṇḍāle | cāṇḍālī | cāṇḍālayaḥ |
Accusative | cāṇḍālim | cāṇḍālī | cāṇḍālīn |
Instrumental | cāṇḍālinā | cāṇḍālibhyām | cāṇḍālibhiḥ |
Dative | cāṇḍālaye | cāṇḍālibhyām | cāṇḍālibhyaḥ |
Ablative | cāṇḍāleḥ | cāṇḍālibhyām | cāṇḍālibhyaḥ |
Genitive | cāṇḍāleḥ | cāṇḍālyoḥ | cāṇḍālīnām |
Locative | cāṇḍālau | cāṇḍālyoḥ | cāṇḍāliṣu |