Declension table of ?caṇḍikālayaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | caṇḍikālayaḥ | caṇḍikālayau | caṇḍikālayāḥ |
Vocative | caṇḍikālaya | caṇḍikālayau | caṇḍikālayāḥ |
Accusative | caṇḍikālayam | caṇḍikālayau | caṇḍikālayān |
Instrumental | caṇḍikālayena | caṇḍikālayābhyām | caṇḍikālayaiḥ caṇḍikālayebhiḥ |
Dative | caṇḍikālayāya | caṇḍikālayābhyām | caṇḍikālayebhyaḥ |
Ablative | caṇḍikālayāt | caṇḍikālayābhyām | caṇḍikālayebhyaḥ |
Genitive | caṇḍikālayasya | caṇḍikālayayoḥ | caṇḍikālayānām |
Locative | caṇḍikālaye | caṇḍikālayayoḥ | caṇḍikālayeṣu |