Declension table of ?caṇḍīśaparyākramaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | caṇḍīśaparyākramaḥ | caṇḍīśaparyākramau | caṇḍīśaparyākramāḥ |
Vocative | caṇḍīśaparyākrama | caṇḍīśaparyākramau | caṇḍīśaparyākramāḥ |
Accusative | caṇḍīśaparyākramam | caṇḍīśaparyākramau | caṇḍīśaparyākramān |
Instrumental | caṇḍīśaparyākrameṇa | caṇḍīśaparyākramābhyām | caṇḍīśaparyākramaiḥ caṇḍīśaparyākramebhiḥ |
Dative | caṇḍīśaparyākramāya | caṇḍīśaparyākramābhyām | caṇḍīśaparyākramebhyaḥ |
Ablative | caṇḍīśaparyākramāt | caṇḍīśaparyākramābhyām | caṇḍīśaparyākramebhyaḥ |
Genitive | caṇḍīśaparyākramasya | caṇḍīśaparyākramayoḥ | caṇḍīśaparyākramāṇām |
Locative | caṇḍīśaparyākrame | caṇḍīśaparyākramayoḥ | caṇḍīśaparyākrameṣu |