Declension table of ?caṇḍavṛṣṭiprapātaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | caṇḍavṛṣṭiprapātaḥ | caṇḍavṛṣṭiprapātau | caṇḍavṛṣṭiprapātāḥ |
Vocative | caṇḍavṛṣṭiprapāta | caṇḍavṛṣṭiprapātau | caṇḍavṛṣṭiprapātāḥ |
Accusative | caṇḍavṛṣṭiprapātam | caṇḍavṛṣṭiprapātau | caṇḍavṛṣṭiprapātān |
Instrumental | caṇḍavṛṣṭiprapātena | caṇḍavṛṣṭiprapātābhyām | caṇḍavṛṣṭiprapātaiḥ caṇḍavṛṣṭiprapātebhiḥ |
Dative | caṇḍavṛṣṭiprapātāya | caṇḍavṛṣṭiprapātābhyām | caṇḍavṛṣṭiprapātebhyaḥ |
Ablative | caṇḍavṛṣṭiprapātāt | caṇḍavṛṣṭiprapātābhyām | caṇḍavṛṣṭiprapātebhyaḥ |
Genitive | caṇḍavṛṣṭiprapātasya | caṇḍavṛṣṭiprapātayoḥ | caṇḍavṛṣṭiprapātānām |
Locative | caṇḍavṛṣṭiprapāte | caṇḍavṛṣṭiprapātayoḥ | caṇḍavṛṣṭiprapāteṣu |