Declension table of ?caṇḍatuṇḍakaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | caṇḍatuṇḍakaḥ | caṇḍatuṇḍakau | caṇḍatuṇḍakāḥ |
Vocative | caṇḍatuṇḍaka | caṇḍatuṇḍakau | caṇḍatuṇḍakāḥ |
Accusative | caṇḍatuṇḍakam | caṇḍatuṇḍakau | caṇḍatuṇḍakān |
Instrumental | caṇḍatuṇḍakena | caṇḍatuṇḍakābhyām | caṇḍatuṇḍakaiḥ caṇḍatuṇḍakebhiḥ |
Dative | caṇḍatuṇḍakāya | caṇḍatuṇḍakābhyām | caṇḍatuṇḍakebhyaḥ |
Ablative | caṇḍatuṇḍakāt | caṇḍatuṇḍakābhyām | caṇḍatuṇḍakebhyaḥ |
Genitive | caṇḍatuṇḍakasya | caṇḍatuṇḍakayoḥ | caṇḍatuṇḍakānām |
Locative | caṇḍatuṇḍake | caṇḍatuṇḍakayoḥ | caṇḍatuṇḍakeṣu |