Declension table of ?caṇḍamṛgaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | caṇḍamṛgaḥ | caṇḍamṛgau | caṇḍamṛgāḥ |
Vocative | caṇḍamṛga | caṇḍamṛgau | caṇḍamṛgāḥ |
Accusative | caṇḍamṛgam | caṇḍamṛgau | caṇḍamṛgān |
Instrumental | caṇḍamṛgeṇa | caṇḍamṛgābhyām | caṇḍamṛgaiḥ caṇḍamṛgebhiḥ |
Dative | caṇḍamṛgāya | caṇḍamṛgābhyām | caṇḍamṛgebhyaḥ |
Ablative | caṇḍamṛgāt | caṇḍamṛgābhyām | caṇḍamṛgebhyaḥ |
Genitive | caṇḍamṛgasya | caṇḍamṛgayoḥ | caṇḍamṛgāṇām |
Locative | caṇḍamṛge | caṇḍamṛgayoḥ | caṇḍamṛgeṣu |