Declension table of ?caṇḍabhānuDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | caṇḍabhānuḥ | caṇḍabhānū | caṇḍabhānavaḥ |
Vocative | caṇḍabhāno | caṇḍabhānū | caṇḍabhānavaḥ |
Accusative | caṇḍabhānum | caṇḍabhānū | caṇḍabhānūn |
Instrumental | caṇḍabhānunā | caṇḍabhānubhyām | caṇḍabhānubhiḥ |
Dative | caṇḍabhānave | caṇḍabhānubhyām | caṇḍabhānubhyaḥ |
Ablative | caṇḍabhānoḥ | caṇḍabhānubhyām | caṇḍabhānubhyaḥ |
Genitive | caṇḍabhānoḥ | caṇḍabhānvoḥ | caṇḍabhānūnām |
Locative | caṇḍabhānau | caṇḍabhānvoḥ | caṇḍabhānuṣu |