Declension table of ?bījapādapaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | bījapādapaḥ | bījapādapau | bījapādapāḥ |
Vocative | bījapādapa | bījapādapau | bījapādapāḥ |
Accusative | bījapādapam | bījapādapau | bījapādapān |
Instrumental | bījapādapena | bījapādapābhyām | bījapādapaiḥ bījapādapebhiḥ |
Dative | bījapādapāya | bījapādapābhyām | bījapādapebhyaḥ |
Ablative | bījapādapāt | bījapādapābhyām | bījapādapebhyaḥ |
Genitive | bījapādapasya | bījapādapayoḥ | bījapādapānām |
Locative | bījapādape | bījapādapayoḥ | bījapādapeṣu |