Declension table of ?bījādhyakṣaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | bījādhyakṣaḥ | bījādhyakṣau | bījādhyakṣāḥ |
Vocative | bījādhyakṣa | bījādhyakṣau | bījādhyakṣāḥ |
Accusative | bījādhyakṣam | bījādhyakṣau | bījādhyakṣān |
Instrumental | bījādhyakṣeṇa | bījādhyakṣābhyām | bījādhyakṣaiḥ bījādhyakṣebhiḥ |
Dative | bījādhyakṣāya | bījādhyakṣābhyām | bījādhyakṣebhyaḥ |
Ablative | bījādhyakṣāt | bījādhyakṣābhyām | bījādhyakṣebhyaḥ |
Genitive | bījādhyakṣasya | bījādhyakṣayoḥ | bījādhyakṣāṇām |
Locative | bījādhyakṣe | bījādhyakṣayoḥ | bījādhyakṣeṣu |