Declension table of ?bhuvanādhīśvara

Deva

MasculineSingularDualPlural
Nominativebhuvanādhīśvaraḥ bhuvanādhīśvarau bhuvanādhīśvarāḥ
Vocativebhuvanādhīśvara bhuvanādhīśvarau bhuvanādhīśvarāḥ
Accusativebhuvanādhīśvaram bhuvanādhīśvarau bhuvanādhīśvarān
Instrumentalbhuvanādhīśvareṇa bhuvanādhīśvarābhyām bhuvanādhīśvaraiḥ bhuvanādhīśvarebhiḥ
Dativebhuvanādhīśvarāya bhuvanādhīśvarābhyām bhuvanādhīśvarebhyaḥ
Ablativebhuvanādhīśvarāt bhuvanādhīśvarābhyām bhuvanādhīśvarebhyaḥ
Genitivebhuvanādhīśvarasya bhuvanādhīśvarayoḥ bhuvanādhīśvarāṇām
Locativebhuvanādhīśvare bhuvanādhīśvarayoḥ bhuvanādhīśvareṣu

Compound bhuvanādhīśvara -

Adverb -bhuvanādhīśvaram -bhuvanādhīśvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria