Declension table of ?bhūtejyaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | bhūtejyaḥ | bhūtejyau | bhūtejyāḥ |
Vocative | bhūtejya | bhūtejyau | bhūtejyāḥ |
Accusative | bhūtejyam | bhūtejyau | bhūtejyān |
Instrumental | bhūtejyena | bhūtejyābhyām | bhūtejyaiḥ bhūtejyebhiḥ |
Dative | bhūtejyāya | bhūtejyābhyām | bhūtejyebhyaḥ |
Ablative | bhūtejyāt | bhūtejyābhyām | bhūtejyebhyaḥ |
Genitive | bhūtejyasya | bhūtejyayoḥ | bhūtejyānām |
Locative | bhūtejye | bhūtejyayoḥ | bhūtejyeṣu |