Declension table of ?bhūtasantāpanaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | bhūtasantāpanaḥ | bhūtasantāpanau | bhūtasantāpanāḥ |
Vocative | bhūtasantāpana | bhūtasantāpanau | bhūtasantāpanāḥ |
Accusative | bhūtasantāpanam | bhūtasantāpanau | bhūtasantāpanān |
Instrumental | bhūtasantāpanena | bhūtasantāpanābhyām | bhūtasantāpanaiḥ bhūtasantāpanebhiḥ |
Dative | bhūtasantāpanāya | bhūtasantāpanābhyām | bhūtasantāpanebhyaḥ |
Ablative | bhūtasantāpanāt | bhūtasantāpanābhyām | bhūtasantāpanebhyaḥ |
Genitive | bhūtasantāpanasya | bhūtasantāpanayoḥ | bhūtasantāpanānām |
Locative | bhūtasantāpane | bhūtasantāpanayoḥ | bhūtasantāpaneṣu |