Declension table of ?bhūtabhartṛDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | bhūtabhartā | bhūtabhartārau | bhūtabhartāraḥ |
Vocative | bhūtabhartaḥ | bhūtabhartārau | bhūtabhartāraḥ |
Accusative | bhūtabhartāram | bhūtabhartārau | bhūtabhartṝn |
Instrumental | bhūtabhartrā | bhūtabhartṛbhyām | bhūtabhartṛbhiḥ |
Dative | bhūtabhartre | bhūtabhartṛbhyām | bhūtabhartṛbhyaḥ |
Ablative | bhūtabhartuḥ | bhūtabhartṛbhyām | bhūtabhartṛbhyaḥ |
Genitive | bhūtabhartuḥ | bhūtabhartroḥ | bhūtabhartṝṇām |
Locative | bhūtabhartari | bhūtabhartroḥ | bhūtabhartṛṣu |