Declension table of ?bhūriśṛṅgaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | bhūriśṛṅgaḥ | bhūriśṛṅgau | bhūriśṛṅgāḥ |
Vocative | bhūriśṛṅga | bhūriśṛṅgau | bhūriśṛṅgāḥ |
Accusative | bhūriśṛṅgam | bhūriśṛṅgau | bhūriśṛṅgān |
Instrumental | bhūriśṛṅgeṇa | bhūriśṛṅgābhyām | bhūriśṛṅgaiḥ bhūriśṛṅgebhiḥ |
Dative | bhūriśṛṅgāya | bhūriśṛṅgābhyām | bhūriśṛṅgebhyaḥ |
Ablative | bhūriśṛṅgāt | bhūriśṛṅgābhyām | bhūriśṛṅgebhyaḥ |
Genitive | bhūriśṛṅgasya | bhūriśṛṅgayoḥ | bhūriśṛṅgāṇām |
Locative | bhūriśṛṅge | bhūriśṛṅgayoḥ | bhūriśṛṅgeṣu |