Declension table of ?bhūridhāmanDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | bhūridhāmā | bhūridhāmānau | bhūridhāmānaḥ |
Vocative | bhūridhāman | bhūridhāmānau | bhūridhāmānaḥ |
Accusative | bhūridhāmānam | bhūridhāmānau | bhūridhāmnaḥ |
Instrumental | bhūridhāmnā | bhūridhāmabhyām | bhūridhāmabhiḥ |
Dative | bhūridhāmne | bhūridhāmabhyām | bhūridhāmabhyaḥ |
Ablative | bhūridhāmnaḥ | bhūridhāmabhyām | bhūridhāmabhyaḥ |
Genitive | bhūridhāmnaḥ | bhūridhāmnoḥ | bhūridhāmnām |
Locative | bhūridhāmni bhūridhāmani | bhūridhāmnoḥ | bhūridhāmasu |