Declension table of ?bhūrida

Deva

MasculineSingularDualPlural
Nominativebhūridaḥ bhūridau bhūridāḥ
Vocativebhūrida bhūridau bhūridāḥ
Accusativebhūridam bhūridau bhūridān
Instrumentalbhūridena bhūridābhyām bhūridaiḥ bhūridebhiḥ
Dativebhūridāya bhūridābhyām bhūridebhyaḥ
Ablativebhūridāt bhūridābhyām bhūridebhyaḥ
Genitivebhūridasya bhūridayoḥ bhūridānām
Locativebhūride bhūridayoḥ bhūrideṣu

Compound bhūrida -

Adverb -bhūridam -bhūridāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria