Declension table of bhūpati

Deva

MasculineSingularDualPlural
Nominativebhūpatiḥ bhūpatī bhūpatayaḥ
Vocativebhūpate bhūpatī bhūpatayaḥ
Accusativebhūpatim bhūpatī bhūpatīn
Instrumentalbhūpatinā bhūpatibhyām bhūpatibhiḥ
Dativebhūpataye bhūpatibhyām bhūpatibhyaḥ
Ablativebhūpateḥ bhūpatibhyām bhūpatibhyaḥ
Genitivebhūpateḥ bhūpatyoḥ bhūpatīnām
Locativebhūpatau bhūpatyoḥ bhūpatiṣu

Compound bhūpati -

Adverb -bhūpati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria