Declension table of ?bhūmigarbha

Deva

MasculineSingularDualPlural
Nominativebhūmigarbhaḥ bhūmigarbhau bhūmigarbhāḥ
Vocativebhūmigarbha bhūmigarbhau bhūmigarbhāḥ
Accusativebhūmigarbham bhūmigarbhau bhūmigarbhān
Instrumentalbhūmigarbheṇa bhūmigarbhābhyām bhūmigarbhaiḥ bhūmigarbhebhiḥ
Dativebhūmigarbhāya bhūmigarbhābhyām bhūmigarbhebhyaḥ
Ablativebhūmigarbhāt bhūmigarbhābhyām bhūmigarbhebhyaḥ
Genitivebhūmigarbhasya bhūmigarbhayoḥ bhūmigarbhāṇām
Locativebhūmigarbhe bhūmigarbhayoḥ bhūmigarbheṣu

Compound bhūmigarbha -

Adverb -bhūmigarbham -bhūmigarbhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria