Declension table of ?bhūmibudhnaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | bhūmibudhnaḥ | bhūmibudhnau | bhūmibudhnāḥ |
Vocative | bhūmibudhna | bhūmibudhnau | bhūmibudhnāḥ |
Accusative | bhūmibudhnam | bhūmibudhnau | bhūmibudhnān |
Instrumental | bhūmibudhnena | bhūmibudhnābhyām | bhūmibudhnaiḥ bhūmibudhnebhiḥ |
Dative | bhūmibudhnāya | bhūmibudhnābhyām | bhūmibudhnebhyaḥ |
Ablative | bhūmibudhnāt | bhūmibudhnābhyām | bhūmibudhnebhyaḥ |
Genitive | bhūmibudhnasya | bhūmibudhnayoḥ | bhūmibudhnānām |
Locative | bhūmibudhne | bhūmibudhnayoḥ | bhūmibudhneṣu |