Declension table of ?bhūmibhūta

Deva

MasculineSingularDualPlural
Nominativebhūmibhūtaḥ bhūmibhūtau bhūmibhūtāḥ
Vocativebhūmibhūta bhūmibhūtau bhūmibhūtāḥ
Accusativebhūmibhūtam bhūmibhūtau bhūmibhūtān
Instrumentalbhūmibhūtena bhūmibhūtābhyām bhūmibhūtaiḥ bhūmibhūtebhiḥ
Dativebhūmibhūtāya bhūmibhūtābhyām bhūmibhūtebhyaḥ
Ablativebhūmibhūtāt bhūmibhūtābhyām bhūmibhūtebhyaḥ
Genitivebhūmibhūtasya bhūmibhūtayoḥ bhūmibhūtānām
Locativebhūmibhūte bhūmibhūtayoḥ bhūmibhūteṣu

Compound bhūmibhūta -

Adverb -bhūmibhūtam -bhūmibhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria