Declension table of ?bhrūvibhedaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | bhrūvibhedaḥ | bhrūvibhedau | bhrūvibhedāḥ |
Vocative | bhrūvibheda | bhrūvibhedau | bhrūvibhedāḥ |
Accusative | bhrūvibhedam | bhrūvibhedau | bhrūvibhedān |
Instrumental | bhrūvibhedena | bhrūvibhedābhyām | bhrūvibhedaiḥ bhrūvibhedebhiḥ |
Dative | bhrūvibhedāya | bhrūvibhedābhyām | bhrūvibhedebhyaḥ |
Ablative | bhrūvibhedāt | bhrūvibhedābhyām | bhrūvibhedebhyaḥ |
Genitive | bhrūvibhedasya | bhrūvibhedayoḥ | bhrūvibhedānām |
Locative | bhrūvibhede | bhrūvibhedayoḥ | bhrūvibhedeṣu |