Declension table of ?bhrūkuṭīkuṭikaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | bhrūkuṭīkuṭikaḥ | bhrūkuṭīkuṭikau | bhrūkuṭīkuṭikāḥ |
Vocative | bhrūkuṭīkuṭika | bhrūkuṭīkuṭikau | bhrūkuṭīkuṭikāḥ |
Accusative | bhrūkuṭīkuṭikam | bhrūkuṭīkuṭikau | bhrūkuṭīkuṭikān |
Instrumental | bhrūkuṭīkuṭikena | bhrūkuṭīkuṭikābhyām | bhrūkuṭīkuṭikaiḥ bhrūkuṭīkuṭikebhiḥ |
Dative | bhrūkuṭīkuṭikāya | bhrūkuṭīkuṭikābhyām | bhrūkuṭīkuṭikebhyaḥ |
Ablative | bhrūkuṭīkuṭikāt | bhrūkuṭīkuṭikābhyām | bhrūkuṭīkuṭikebhyaḥ |
Genitive | bhrūkuṭīkuṭikasya | bhrūkuṭīkuṭikayoḥ | bhrūkuṭīkuṭikānām |
Locative | bhrūkuṭīkuṭike | bhrūkuṭīkuṭikayoḥ | bhrūkuṭīkuṭikeṣu |