Declension table of bhrūkuṃsaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | bhrūkuṃsaḥ | bhrūkuṃsau | bhrūkuṃsāḥ |
Vocative | bhrūkuṃsa | bhrūkuṃsau | bhrūkuṃsāḥ |
Accusative | bhrūkuṃsam | bhrūkuṃsau | bhrūkuṃsān |
Instrumental | bhrūkuṃsena | bhrūkuṃsābhyām | bhrūkuṃsaiḥ bhrūkuṃsebhiḥ |
Dative | bhrūkuṃsāya | bhrūkuṃsābhyām | bhrūkuṃsebhyaḥ |
Ablative | bhrūkuṃsāt | bhrūkuṃsābhyām | bhrūkuṃsebhyaḥ |
Genitive | bhrūkuṃsasya | bhrūkuṃsayoḥ | bhrūkuṃsānām |
Locative | bhrūkuṃse | bhrūkuṃsayoḥ | bhrūkuṃseṣu |