Declension table of ?bhrūkṣepālāpaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | bhrūkṣepālāpaḥ | bhrūkṣepālāpau | bhrūkṣepālāpāḥ |
Vocative | bhrūkṣepālāpa | bhrūkṣepālāpau | bhrūkṣepālāpāḥ |
Accusative | bhrūkṣepālāpam | bhrūkṣepālāpau | bhrūkṣepālāpān |
Instrumental | bhrūkṣepālāpena | bhrūkṣepālāpābhyām | bhrūkṣepālāpaiḥ bhrūkṣepālāpebhiḥ |
Dative | bhrūkṣepālāpāya | bhrūkṣepālāpābhyām | bhrūkṣepālāpebhyaḥ |
Ablative | bhrūkṣepālāpāt | bhrūkṣepālāpābhyām | bhrūkṣepālāpebhyaḥ |
Genitive | bhrūkṣepālāpasya | bhrūkṣepālāpayoḥ | bhrūkṣepālāpānām |
Locative | bhrūkṣepālāpe | bhrūkṣepālāpayoḥ | bhrūkṣepālāpeṣu |