Declension table of ?bhrūcāpākṛṣṭamuktaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | bhrūcāpākṛṣṭamuktaḥ | bhrūcāpākṛṣṭamuktau | bhrūcāpākṛṣṭamuktāḥ |
Vocative | bhrūcāpākṛṣṭamukta | bhrūcāpākṛṣṭamuktau | bhrūcāpākṛṣṭamuktāḥ |
Accusative | bhrūcāpākṛṣṭamuktam | bhrūcāpākṛṣṭamuktau | bhrūcāpākṛṣṭamuktān |
Instrumental | bhrūcāpākṛṣṭamuktena | bhrūcāpākṛṣṭamuktābhyām | bhrūcāpākṛṣṭamuktaiḥ bhrūcāpākṛṣṭamuktebhiḥ |
Dative | bhrūcāpākṛṣṭamuktāya | bhrūcāpākṛṣṭamuktābhyām | bhrūcāpākṛṣṭamuktebhyaḥ |
Ablative | bhrūcāpākṛṣṭamuktāt | bhrūcāpākṛṣṭamuktābhyām | bhrūcāpākṛṣṭamuktebhyaḥ |
Genitive | bhrūcāpākṛṣṭamuktasya | bhrūcāpākṛṣṭamuktayoḥ | bhrūcāpākṛṣṭamuktānām |
Locative | bhrūcāpākṛṣṭamukte | bhrūcāpākṛṣṭamuktayoḥ | bhrūcāpākṛṣṭamukteṣu |