Declension table of ?bhramabhūtaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | bhramabhūtaḥ | bhramabhūtau | bhramabhūtāḥ |
Vocative | bhramabhūta | bhramabhūtau | bhramabhūtāḥ |
Accusative | bhramabhūtam | bhramabhūtau | bhramabhūtān |
Instrumental | bhramabhūtena | bhramabhūtābhyām | bhramabhūtaiḥ bhramabhūtebhiḥ |
Dative | bhramabhūtāya | bhramabhūtābhyām | bhramabhūtebhyaḥ |
Ablative | bhramabhūtāt | bhramabhūtābhyām | bhramabhūtebhyaḥ |
Genitive | bhramabhūtasya | bhramabhūtayoḥ | bhramabhūtānām |
Locative | bhramabhūte | bhramabhūtayoḥ | bhramabhūteṣu |