Declension table of ?bhrātṛvyavatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | bhrātṛvyavān | bhrātṛvyavantau | bhrātṛvyavantaḥ |
Vocative | bhrātṛvyavan | bhrātṛvyavantau | bhrātṛvyavantaḥ |
Accusative | bhrātṛvyavantam | bhrātṛvyavantau | bhrātṛvyavataḥ |
Instrumental | bhrātṛvyavatā | bhrātṛvyavadbhyām | bhrātṛvyavadbhiḥ |
Dative | bhrātṛvyavate | bhrātṛvyavadbhyām | bhrātṛvyavadbhyaḥ |
Ablative | bhrātṛvyavataḥ | bhrātṛvyavadbhyām | bhrātṛvyavadbhyaḥ |
Genitive | bhrātṛvyavataḥ | bhrātṛvyavatoḥ | bhrātṛvyavatām |
Locative | bhrātṛvyavati | bhrātṛvyavatoḥ | bhrātṛvyavatsu |