Declension table of ?bhrātṛdatta

Deva

MasculineSingularDualPlural
Nominativebhrātṛdattaḥ bhrātṛdattau bhrātṛdattāḥ
Vocativebhrātṛdatta bhrātṛdattau bhrātṛdattāḥ
Accusativebhrātṛdattam bhrātṛdattau bhrātṛdattān
Instrumentalbhrātṛdattena bhrātṛdattābhyām bhrātṛdattaiḥ bhrātṛdattebhiḥ
Dativebhrātṛdattāya bhrātṛdattābhyām bhrātṛdattebhyaḥ
Ablativebhrātṛdattāt bhrātṛdattābhyām bhrātṛdattebhyaḥ
Genitivebhrātṛdattasya bhrātṛdattayoḥ bhrātṛdattānām
Locativebhrātṛdatte bhrātṛdattayoḥ bhrātṛdatteṣu

Compound bhrātṛdatta -

Adverb -bhrātṛdattam -bhrātṛdattāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria