Declension table of ?bhrājajjanmanDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | bhrājajjanmā | bhrājajjanmānau | bhrājajjanmānaḥ |
Vocative | bhrājajjanman | bhrājajjanmānau | bhrājajjanmānaḥ |
Accusative | bhrājajjanmānam | bhrājajjanmānau | bhrājajjanmanaḥ |
Instrumental | bhrājajjanmanā | bhrājajjanmabhyām | bhrājajjanmabhiḥ |
Dative | bhrājajjanmane | bhrājajjanmabhyām | bhrājajjanmabhyaḥ |
Ablative | bhrājajjanmanaḥ | bhrājajjanmabhyām | bhrājajjanmabhyaḥ |
Genitive | bhrājajjanmanaḥ | bhrājajjanmanoḥ | bhrājajjanmanām |
Locative | bhrājajjanmani | bhrājajjanmanoḥ | bhrājajjanmasu |